Dharmasaṃgrahaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

धर्मसंग्रहः

dharmasaṃgrahaḥ


dharmasaṃgrahaḥ|

|| namo ratnatrayāya||



ratnatrayaṃ namaskṛtya sarvasattvahitodayam|

kathyate mohanāśāya dharmasārasamuccayaḥ||



1. tatra prathamaṃ tāvat trīṇi ratnāni| tathadyā- buddho dharmaḥ saṃghaśceti||



2. trīṇi yānāni| [tadyathā-] śrāvakayānam, pratyekabuddhayānam, mahāyānaṃ ceti||



3. pañca buddhāḥ| tadyathā-vairocanaḥ, akṣobhyaḥ, ratnasaṃbhavaḥ, amitābhaḥ, amoghasiddhiśceti||



4. catasro devyaḥ| tadyathā- rocanī, māmakī, pāṇḍurā, tārā ceti||



5. pañca rakṣā| tadyathā- pratisarā, sāhasrapramardanī, mārīcī, mantrānusāriṇī, śīlavatī ceti||



6. sapta tathāgatāḥ| tadyathā-vipaśyī, śikhī, viśvabhūḥ, krakucchandaḥ, kanakamuniḥ, kāśyapaḥ, śākyamuniśceti||



7. catvāro lokapālāḥ| tadyathā-dhṛtarāṣṭraḥ, virūpākṣaḥ, virūḍhakaḥ, kuberaśceti||



8. aṣṭau lokapālāḥ| tadyathā-indraḥ, yamaḥ, varaṇaḥ, kuberaḥ, īśānaḥ, agniḥ, nairṛtaḥ, vāyuriti||



9. daśa lokapālāḥ| aṣṭalokapālādhikamūrdhvaṃ brahmā adhaḥ kṛṣṇaḥ||



10. caturdaśa lokapālāḥ| tadyathā-daśalokapālasakalam, candraḥ, sūryaḥ, pṛthvī, asuraḥ||



11. daśa krodhāḥ| tadyathā-yamāntakaḥ, prajñāntakaḥ, padmāntakaḥ, vighnāntakaḥ, acaraṭarkirājaḥ, nīladaṇḍaḥ, mahābalaḥ, uṣṇīṣaḥ, cakravartī, sambharājaśceti||



12. aṣṭau bodhisattvāḥ| tadyathā-maitreyaḥ, gaganagañjaḥ, samantabhadraḥ, vajrapāṇiḥ, mañjuśrīḥ, sarvanivaraṇaviṣkambhī, kṣitigarbhaḥ, khagarbhaśceti||



13. ṣaḍyoginyaḥ| tadyathā-vajravārāhī, yāminī, saṃcāraṇī, saṃtrāsanī, cāṇḍikā ceti||



14. saptavidhā anuttarapūjā| tadyathā-vandanā, pūjanā, pāpadeśanā, anumodanā, adhyeṣaṇā, bodhicittotpādaḥ, pariṇāmanā ceti||



15. trīṇi kuśalamūlāni| bodhicittotpādaḥ, āśayaviśuddhiḥ, ahaṃkāramamakāraparityāgaśceti||



16. catvāro brahmavihārāḥ| maitrī, karuṇā, muditā, upekṣā ceti||



17. ṣaṭ pāramitāḥ| dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā ceti||



18. daśa pāramitāḥ| ṣaṭpāramitāsakalam, upāyam, praṇidhiḥ, balam, jñānaṃ ceti||



19. catvāri saṃgrahavastūnī| dānam, priyavacanam, arthacaryā, samānārthatā ceti||



20. pañcābhijñāḥ| divyacakṣuḥ, divyaśrotram, paracittajñānam, pūrvanivāsānusmṛtiḥ, ṛddhiśceti||



21. catvāryāryasatyāni| tadyathā-duḥkham, samudayaḥ, nirodhaḥ mārgaśceti||



22. pañca skandhāḥ| rūpam, vedanā, saṃjñā, saṃskārā, vijñānaṃ ceti||



23. lokottarapañcaskandhāḥ| śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhā iti||



24. dvādaśāyatanāni| cakṣuḥśrotraghrāṇajihvākāyamanaāyatanāni rūpagandhaśabdarasasparśadharmāyatanāni ceti||



25. aṣṭādaśa dhātavaḥ|| cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānamanovijñānaghātavaśceti||



26. tatraikādaśa rūpaskandhāḥ|| cakṣuḥ, śrotram, ghrāṇam, jihvā, kāyaḥ, rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ vijñaptiśceti||



27. vedanā trividhā| sukhāḥ, duḥkhā, aduḥkhāsukhā ceti||



28. saṃjñāskandhaḥ| nimittodgahaṇātmikā||



29. saṃskārā dvividhāḥ| tatra cittasaṃprayuktasaṃskārāḥ, cittaviprayuktasaṃskārāśceti||



30. cittasaṃprayuktasaṃskārāścatvāriṃśat| tadyathā-vedanā, saṃjñā, cetanā, chandaḥ, sparśaḥ, matiḥ, smṛtiḥ, manaskāraḥ, adhimokṣaḥ, samādhiḥ, śraddhā, apramādaḥ, prasrabdhiḥ, upekṣā, hrīḥ, apatrapā, alobhaḥ, adveṣaḥ, ahiṃsā, vīryam, mohaḥ, pramādaḥ, kausīdyam, aśrāddhyam, styānam, auddhatyam, ahrīkatā, anapatrapā, krodhaḥ, upanāhaḥ, śāṭhyam, īrṣyā, pradānaḥ, mrakṣaḥ, mātsaryam, māyā, madaḥ, vihiṃsā, vitarkaḥ, vicāraśceti||



31. tatra cittaviprayuktasaṃskārāsrayodaśa| prāptiḥ, aprāptiḥ, sabhāgatā, asaṃjñikam, samāptiḥ, jīvitam, jātiḥ, jarā, sthitiḥ, anityatā, nāmakāyaḥ, padakāyaḥ, vyañjanakāyaśceti||



32. trīṇyasaṃskṛtāni| tadyathā-ākāśaḥ, pratisaṃkhyānirodhaḥ, apratisaṃkhyānirodhaśceti||



33. ṣaḍ viṣayāḥ| tadyathā-rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ, dharmaśceti||



34. tatra rūpaṃ viṣayasvabhāvam| nīlam, pītam, lohitam, avadātam, haritam, dīrgham, hrasvam, parimaṇḍalam, unnatam, avanatam, sātam, visātam, accham, dhūmaḥ, rajaḥ, mahikā, chāyā, ātapaḥ, ālokaḥ, andhakāraśceti||



35. aṣṭāviṃśatividhaḥ śabdaḥ| sapta puruṣavākśabdāḥ, sapta puruṣahastādiśabdāḥ| eta eva (manojñā)manojñabhedenāṣṭāviṃśatiḥ||



36. rasaḥ ṣaḍvidhaḥ| tadyathā-madhuraḥ, amlaḥ, lavaṇaḥ, kaṭuḥ, tiktaḥ, kaṣāyaśceti||



37. catvāro gandhāḥ| tadyathā-sugandhaḥ, durgandhaḥ, samagandhaḥ, viṣamagandhaśceti||



38. ekādaśa spraṣṭavyāni| pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ślakṣṇatvam, karkaśatvam, laghutvam, gurutvam, śītam, jighatsā pipāsā ceti||



39. pañca mahābhūtāni| pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśceti||



40. pañca bhautikāni| rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaśceti||



41. viṃśatiḥ śūnyatāḥ| tadyathā-adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, lakṣaṇaśūnyatā, alakṣaṇaśūnyatā, bhāvaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā, parabhāvaśūnyatā ceti||



42. dvādaśāṅgapratītyasamutpādaḥ| avidyā, saṃskārāḥ, vijñānam, nāmarūpam, ṣaḍāyatanam, sparśaḥ, vedanā, tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇam, śokaparidevaduḥkhadaurmanasyopāyāsāśceti||



43. saptatriṃśadbodhipākṣikā dharmāḥ| catvāri smṛtyupasthānāni||4|| catvāri samyakprahāṇāni||8|| catvāra ṛddhipādāḥ||12|| pañcendriyāṇi||17|| pañca balāni||22|| sapta bodhyaṅgāni||29|| āryāṣṭāṅgikamārgaśceti||37||



44. tatra katamāni smṛtyupasthānāni ? tadyathā-kāye kāyānudarśasmṛtyupasthānam, vedanāyāṃ vedanānudarśasmṛtyupasthānam, citte cittānudarśasmṛtyupasthānam, dharme dharmānudarśasmṛtyupasthānam||



45. katamāni catvāri samyakprahāṇāni ? tadyathā-utpannānāṃ kuśalamūlānāṃ saṃrakṣaṇam| anutpannānāṃ samutpādaḥ| utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇam| anutpannānāṃ punaranutpādaśceti||



46. catvāraḥ ṛddhipādāḥ| tadyathā-chandasamādhiprahāṇāya saṃskārasamanvāgata ṛddhipādaḥ| evaṃ cittaṛddhipādaḥ| vīryaṛddhipādaḥ| mīmāṃsāsamādhiprahāṇāya saṃskārasamanvāgataṛddhipādaśceti||



47. pañcendriyāṇi| tadyathā- śraddhāsamādhivīryasmṛtiprajñendriyaṃ ceti||



48. pañca balāni| śraddhāvīryasmṛtisamādhiprajñābalaṃ ceti||



49. sapta bodhyaṅgāni| tadyathā-smṛtisaṃbodhyaṅgam, dharmavicayasaṃbodhyaṅgam, vīryasaṃbodhyaṅgam, prītisaṃbodhyaṅgam, prasrabdhisaṃbodhyaṅgam, samādhisaṃbodhyaṅgam, upekṣāsaṃbodhyaṅgamiti||



50. āryāṣṭāṅgikamārgaḥ|| samyagdṛṣṭiḥ, samyaksaṃkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiśceti| ete saptatriṃśabdodhipākṣikā dharmāḥ||



51. catasraḥ pratisaṃvidaḥ| tadyathā-dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvicceti||



52. catasro dhāraṇyaḥ| tadyathā-ātmadhāraṇī, granthadhāraṇī, dharmadhāraṇī, mantradhāraṇī ceti||



53. catvāri pratiśaraṇāni| tadyathā-arthapratiśaraṇatā na vyañjanapratiśaraṇatā| jñānapratiśaraṇatā na vijñānapratiśaraṇatā| nītārthapratiśaraṇatā na neyārthapratiśaraṇatā| dharmapratiśaraṇatā na pudgalapratiśaraṇatā ceti||



54. ṣaḍanusmṛtayaḥ| buddhānusmṛtiḥ, dharmānusmṛtiḥ, saṃghānusmṛtiḥ, tyāgānusmṛtiḥ, śīlānusmṛtiḥ, devānusmṛtiśceti||



55. catvāri dharmapadāni| tadyathā-anityāḥ sarvasaṃskārāḥ| duḥkhāḥ sarvasaṃskārāḥ| nirātmānaḥ sarvasaṃskārāḥ| śāntaṃ nirvāṇaṃ ceti||



56. daśākuśalāni| tadyathā-prāṇātipātaḥ, adattādānam, kāmamithyācāraḥ, mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṃbhinnapralāpaḥ, abhidhyā, vyāpādaḥ, mithyādṛṣṭiśceti||



57. gatayaḥ ṣaṭ| tadyathā-narakaḥ, tiryak, pretaḥ, asuraḥ, manuṣyaḥ, devaśceti||



58. ṣaḍ dhātavaḥ| pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśaḥ, vijñānaṃ ceti||



59. aṣṭau vimokṣāḥ| tadyathā-rūpī rūpāṇī paśyati śūnyam| ādhyātmārūpasaṃjñī bahirdhārūpāṇi paśyati śūnyam| ākāśānantyāyatanaṃ paśyati śūnyam| vijñānānantyāyatanaṃ paśyati śūnyam| ākiṃcanyāyatanaṃ paśyati śūnyam| naivasaṃjñānāsaṃjñāyatanaṃ paśyati śūnyam| saṃjñāvedayitanirodhaṃ paśyati śūnyaṃ ceti||



60. pañcānantaryāṇi| tadyathā-mātṛvadhaḥ, pitṛvadhaḥ arhadvadhaḥ, tathāgataduṣṭacittarudhirotpādaḥ, saṃghabhedaśceti||



61. aṣṭau lokadharmāḥ|| lābhaḥ, alābhaḥ, sukham, duḥkham, yaśaḥ, ayaśaḥ, nindā, praśaṃsā ceti||



62. navāṅgapravacanāni| tadyathā-sūtram, geyam, vyākaraṇam, gāthā, udānam, jātakam, vaipulyam, adbhutadharmaḥ, upadeśaśceti||



63. dvādaśa dhūtaguṇāḥ| paiṇḍapātikaḥ, traicīvarikaḥ, khalupaścādbhaktikaḥ, naiṣadyikaḥ, yathāsaṃstarikaḥ, vṛkṣamūlikaḥ, ekāsanikaḥ, ābhyavakāśikaḥ, āraṇyakaḥ, śmāśānikaḥ, pāṃśūkūlikaḥ, nāmantikaśceti||



64. daśa bhūmayaḥ| pramuditā, vimalā, prabhākarī, arciṣmatī, sudurjayā, abhimukhī, dūraṃgamā, acalā, sādhumatī, dharmameghā ceti||



65. samantaprabhā, nirupamā, jñānavatī| etāḥ sahitāsrayodaśa bhūmayaḥ||



66. pañca cakṣūṃṣī| māṃsacakṣuḥ, dharmacakṣuḥ, prajñācakṣuḥ, divyacakṣuḥ, buddhacakṣuśceti||



67. ṣaṭ kleśāḥ| rāgaḥ, pratighaḥ, mānaḥ, avidyā, kudṛṣṭiḥ, vicikitsā ceti||



68. pañca dṛṣṭayaḥ| satkāyadṛṣṭiḥ, antagrāhadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlaparāmarśaḥ||



69. catuviṃśatirupakleśāḥ| tadyathā-krodhaḥ, upanāhaḥ, mrakṣaḥ, pradāśaḥ, īrṣyāḥ, mātsaryam, śāṭhyam, māyā, madaḥ, vihiṃsā, hrīḥ, anapatrapā, styānam, aśrāddhyam, kausīdyam, pramādaḥ, muṣitasmṛtiḥ, vikṣepaḥ, asaṃprajanyam, kaukṛtyam, middham, vitarkaḥ, vicāraśceti||



70. pañcāhārāḥ| dhyānāhārāḥ, kavalīkārāhārāḥ, pratyāhārāḥ, sparśāhārāḥ, saṃcetanikāhārāśceti||



71. pañca bhayāni| ājīvikābhayam, śokabhayam, maraṇabhayam, durgatibhayam, parṣadasādyabhayaṃ ceti||



72. catvāri dhyānāni| tadyathā-savitarkaṃ savicāraṃ vivekajaṃ prītisukhamiti prathamadhyānam| adhyātmapramodanātprītisukhamiti dvitīyam| upekṣāsmṛtisaṃprajanyaṃ sukhamiti tṛtīyam| upekṣāsmṛtipariśuddhiraduḥkhāsukhā vedaneti caturthaṃ dhyānamiti||



73. trayo vimokṣāḥ| śūnyatā, animittaḥ, apraṇihitaśceti||



74. bodhisattvānāṃ daśa vaśitāḥ| āyurvaśitā, cittavaśitā, pariṣkāravaśitā, dharmavaśitā, ṛddhivaśitā, janmavaśitā, adhimuktivaśitā, praṇidhānavaśitā, karmavaśitā, jñānavaśitā ceti||



75. bodhisattvānāṃ daśa balāni| tadyathā-adhimuktibalam, pratisaṃkhyānabalam, bhāvabalam, kṣāntibalam, jñānabalam, prahāṇabalam, samādhibalam, pratibhānabalam, puṇyabalam, pratipattibalaṃ ceti||



76. tathāgatasya daśa balāni| tadyathā-sthānāsthānajñānabalam, karmavipākajñānabalam, nānādhātujñānabalam, nānadhimuktijñānabalam, sattvendriyaparāparajñānabalam, sarvatragāminīpratipattijñānabalam, dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam, pūrvanivāsānusmṛtijñānabalam, cyutyutpattijñānabalam, āsravakṣayajñānabalaṃ ceti||



77. catvāri vaiśāradyāni| tadyathā-abhisaṃbodhivaiśāradyam, āsravakṣayajñānavaiśāradyam, nairvāṇikamārgāvataraṇavaiśāradyam [antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṃ] ceti||



78. pañca mātsaryāṇi| dharmamātsaryam, lābhamātsaryam, āvāsamātsaryam, kuśalamātsaryam, varṇamātsaryaṃ ceti||



79. aṣṭādaśāveṇikā buddhadharmāḥ| tadyathā-nāsti tathāgatasya skhalitam| nāsti ravitam| nāsti muṣitasmṛtitā| nāstyasamāhitacittam| nāsti nānātvasaṃjñā| nāstyapratisaṃkhyāyopekṣā| nāsti chandaparihāṇiḥ| nāsti vīryaparihāṇiḥ| nāsti smṛtiparihāṇiḥ| nāsti samādhiparihāṇiḥ| nāsti prajñāparihāṇiḥ| nāsti vimuktiparihāṇiḥ| nāsti vimuktijñānadarśanaparihāṇiḥ| sarvakāyakarmajñānapūrvagamajñānānuparivṛttiḥ| sarvavākkarmajñānapūrvaṃgamajñānānuparivṛttiḥ| sarvamanaskarmajñānapūrvaṃgamajñānānuparivṛttiḥ| atīte'dhvanyasaṅgamapratihatajñānam| pratyutpanne'dhvanyasaṅgamapratihatajñānadarśanaṃ ceti||



80. catvāro mārāḥ| tadyathā-skandhamāraḥ, kleśamāraḥ, devaputramāraḥ, mṛtyumāraśceti||



81. catvāri śraddhāṅgāni| tadyathā- āryasatyam, triratnam, karma, karmaphalaṃ ceti||



82. navānupūrvasamādhisamāpattayaḥ| tadyathā-catvāri dhyānāni, catasra ārūpyasamāpattayaḥ, nirodhasamāpattiśceti||



83. dvātriṃśallakṣaṇāni| tadyathā-cakrāṅkitapāṇipādatalatā| supratiṣṭhitapāṇipādatalatā| jālābalabaddhā(vanaddhā ?)ṅgulipāṇipādatalatā| mṛdutaruṇahastapādatalatā| saptotsadatā| dīrghāṅgulitā| āyatapārṣṇitā| ṛjugātratā| utsaṅgapādatā| urdhvāgraromatā| aiṇejayaṅghatā| pralambabāhutā| koṣagatabastiguhyatā| suvarṇavarṇatā| śuklacchavitā| pradakṣiṇāvartaikaromatā| ūrṇālaṃkṛtamukhatā| siṃhapūrvāntakāyatā| susaṃvṛttaskandhatā| citāntarāṃsatā| rasarasāgratā| nyagrodhaparimaṇḍalatā| uṣṇīṣaśiraskatā| prabhūtajivhatā| siṃhahanutā| śuklahanutā| samadantatā| haṃsavikrāntagāmitā| aviraladantatā| samacatvāriṃśaddantatā| abhinīlanetratā| gopakṣanetratā ceti||



84. aśītyanuvyañjanāni| tadyathā-tāmranakhatā| srigdhanakhatā| tuṅganakhatā| chatrāṅgulitā| citrāṅgulitā| anupūrvāṅgulitā| gūḍhaśiratā| nigranthiśiratā| gūḍhagulphatā| aviṣamapādatā| siṃhavikrāntagāmitā| nāgavikrāntagāmitā| haṃsavikrāntagāmitā| vṛṣabhavikrāntagāmitā| pradakṣiṇagāmitā| cārugāmitā| avakragāmitā| vṛttagātratā| mṛṣṭagātratā| anupūrvagātratā| śucigātratā| mṛdugātratā| viśuddhagātratā| paripūrṇavyañjanatā| pṛthucārumaṇḍalagātratā| samakramatā| viśuddhanetratā| sukumāragātratā| adīnagātratā| utsāhagātratā| gambhīrakukṣitā| prasannagātratā| suvibhaktāṅgapratyaṅgatā| vitimiraśuddhālokatā| vṛttakukṣitā| mṛṣṭakukṣitā| abhugnakukṣitā kṣāmakukṣitā| pradakṣiṇāvartanābhitā| samantaprāsādikatā| śucisamudāratā| vyapagatatilakagātratā| tūlasadṛśasukumārapāṇitā| snigdhapāṇilekhatā| gambhīrapāṇilekhatā| āyatapāṇilekhatā| nātyāyatavacanatā| bimbapratibimboṣṭhatā| mṛdujivhatā| tanujivhatā| raktajihvatā| meghagarjitaghoṣatā| madhuracārumañjusvaratā| vṛttadaṃṣṭratā| tīkṣṇaṃdaṃṣṭratā| śūkladaṃṣṭratā| samadaṃṣṭratā| anupūrvadaṃṣṭratā| tuṅganāsatā| śucināsatā| viśālanayanatā| citrapakṣmatā| sitāsitakamaladalanayanatā| āyatabhrūkatā| śuklabhrūkatā| susnigdhabhrūkatā| pīnāyatabhujalatā| samakarṇatā| anupahatakarṇendriyatā| avimlānalalāṭatā| pṛthulalāṭatā| suparipūrṇottamāṅgatā| bhramarasadṛśakeśatā| citrakeśatā| guḍākeśatā| asaṃmuṇitakeśatā| aparuṣakeśatā| surabhikeśatā| śrīvatsamuktikanandyāvartalakṣitapāṇipādatalatā ceti||



85. cakravartināṃ sapta ratnāni| tadyathā-cakraratnam, aśvaratnam, hastiratnam, maṇiratnam, strīratnam, khaṅgaratnam, pariṇāyakaratnaṃ ceti||



86. tatra trayo'dhvānaḥ| tadyathā-atīto'dhvā, anāgato'dhvā, pratyutpanno'dhvā ceti||



87. catvāraḥ kalpāḥ| tadyathā-antarakalpāḥ, mahākalpāḥ, śūnyakalpāḥ, sārakalpāśceti||



88. catvāri yugāni| tadyathā-kṛtayugam, tretāyugam, dvāparam, kaliyugaṃ ceti||



89. lokadvayam| tadyathā-sattvalokaḥ, bhājanalokaśceti||



90. catvāro yonayaḥ| tadyathā-aṇḍajaḥ, saṃsvedajaḥ, jarāyujaḥ, upapādukaśceti||



91. pañca kaṣāyāḥ| tadyathā-kleśakaṣāyaḥ, dṛṣṭikaṣāyaḥ, sattvakaṣāyaḥ, āyuḥkaṣāyaḥ, kalpakaṣāyaśceti||



92. trayaḥ sattvādhyāḥ| tadyathā-pūrvāntakoṭiparijñāyāḥ, aparāntakoṭiparijñāyāḥ, caturmārakoṭiparijñāyāśceti||



93. daśa jñānāni| tadyathā-duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, dharmajñānam, anvayajñānam, saṃvṛtijñānam, paracittajñānam, kṣayajñānam, anutpādajñānaṃ ceti||



94. pañca jñānāni| tadyathā-ādarśanajñānam, samatājñānam, pratyavekṣaṇājñānam, kṛtyānuṣṭhānajñānam, suviśuddhadharmadhātujñānaṃ ceti||



95. dve satye| tadyathā-saṃvṛtisatyam, paramārthasatyaṃ ceti||



96. caturāryasatyeṣu ṣoḍaśa kṣāntijñānalakṣaṇāḥ| tadyathā-duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānam, duḥkhe'nvayajñānakṣāntiḥ, duḥkhe'nvayajñānam| samudaye dharmajñānakṣāntiḥ, samudaye dharmajñānam, samudaye'nvayajñānakṣāntiḥ, samudaye'nvayajñānam| nirodhe dharmajñānakṣāntiḥ, nirodhe dharmajñānam, nirodhe'nvayajñānakṣāntiḥ, nirodhe'nvayajñānam| mārge dharmajñānakṣāntiḥ, mārge dharmajñānam, mārge'nvayajñānakṣāntiḥ, mārge'nvayajñānaṃ ceti||



97. tatra duḥkhasatye catvāra ākārāḥ| tadyathā-anityataḥ, duḥkhataḥ, śūnyataḥ, anātmataśceti||



98. samudayasatye catvāra ākārāḥ| tadyathā-hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśceti||



99. nirodhasatye catvāra ākārāḥ| tadyathā-nirodhataḥ, śāntataḥ, praṇītataḥ, niḥsaraṇataśceti||



100. mārgasatye catvāra ākārāḥ| tadyathā-mārgataḥ, nyāyataḥ, pratipattitaḥ, nairyāṇika(ta)śceti||



101. catvāraḥ samādhayaḥ| tadyathā-ālokasamādhiḥ, vṛtāsamādhiḥ, ekādaśapratiṣṭhasamādhiḥ, ānantaryasamādhiśceti||



102. tatrāṣṭau [puruṣa]-pugdalāḥ| tadyathā-srotaāpannaphalapratipannakaḥ, srotaāpannaḥ, sakṛdāgāmiphalapratipannakaḥ, sakṛdāgāmī, anāgāmiphalapratipannakaḥ, anāgāmī, arhatphalapratipannakaḥ, arhaṃśceti||



103. tathāṣṭau pratipugdalāḥ| tadyathā-śraddhānusārī, dharmānusārī, srotaāpannaḥ, devakulaṃkulaḥ, manuṣyakulaṃkulaḥ, sakṛdāgāmiphalaḥ, śraddhavimuktirdṛṣṭiprāpta ekavīcīko'nāgāmyantarāparinirvāyī upahatyaparinirvāyī abhisaṃskāraparinirvāyī pluto'rddhaplutaḥ sarvāstānapluto dṛṣṭadharmasamaḥ kāyasākṣī khaṅgaśceti||



104. [tadanu dvādaśākaradharmacakrapravartakaṃ(naṃ) katamat ? tadyathā-idaṃ duḥkhamāryasatyamiti bhikṣavaḥ pūrvamanuśrutya teṣu dharmeṣu yoniśo manasiṃgavataḥ(?) cakṣurudapādi| jñānamutpādi cintotpādi| cutrirudapādi| ityekaparicatakaḥ 1 idaṃ duḥkhamārya sa tatra khalvabhijñātaṃ iti bhikṣavaḥ| ityādi pūrvavaditiyaḥ|| idaṃ duḥkhasamudayamāryasatvaṃ tava khalvabhijñāya prahīṇamiti hityādi tṛtīyaḥ| tathā idaṃ duḥkhanirodha āryasatyamiti hipratyekaḥ|| idaṃ duḥkhanirodhaāryyasatyaṃ tatra khalvabhijñāya śākṣāt kartavyamiti hitya dvitīyaḥ| idaṃ duḥkhanirodhaāryasatya tatra khalu bhijñāya śākṣāt dvitīya| tadyathā idaṃ duḥkhamārgagāminī pratipadāryasatyemiti tyeka|| idaṃ duḥkhamokṣagāmini pratipa ityāryyasatyaṃ tatra khalu bhijñāya bhāvayitavyamiti hi bhikṣava ityādi tṛtīyaḥ| parivarta ityeva dvādaśākāradharmacakrapravarttanamiti||]



Ms. C.

tadanu dvādaśākāradharmacakrapravartakaḥ| katamat| idaṃ duḥkhamāryasatyamiti bhikṣavaḥ| pūrvamanuśrutya teṣu dharmeṣu yoniśo manasigavataḥ cakṣurudapādi| jñānamutpādi cittotpādi| cutrirutpādi|| ityekaparivartaka idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi bhikṣavaḥ| pūrvamanuśruya teṣu yoniso manasiṅgarvutaḥ|| iti dvitīyaḥ|| idamāryasatyaṃ tatra khalvabhijñātaṃ iti bhikṣavaḥ| ityādi pūrvavaditi yaḥ||



idaṃ duḥkhasamudayamāryasatyaṃ tava khalvabhijñāya prahīṇamiti hītyādi tṛtīyam||



tathā idaṃ duḥkhanirodha āryasatyamiti hi pratyekaḥ|| idaṃ duḥkhanirodha āryasatyaṃ tatra khalvabhijñāya sākṣāt kartavyamiti hityādi| dvitīyaḥ| idaṃ duḥkhanirodha āryasatyaṃ tatra khalvabhijñāya sākṣāt kṛtamiti dvitīyaḥ|



tathā idaṃ duḥkhamārgagāmini pratipadāryasatyamiti pratyeka| idaṃ duḥkhamokṣagāminī pratipat|| ityāryasatyaṃ tatra khalvabhijñāya bhātavyamiti hi bhikṣavaḥ ityādi tṛtīyaḥ| parivartta ityevaṃ dvādaśākāradharmacakrapravartanamiti|| ||



Restored Text.

tadatra dvādaśākāradharmacakrapravartakaṃ (naṃ ?) katamat ? idaṃ duḥkhamāryasatyamiti (me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvataḥ cakṣurudapādi jñānamudapādi vidyodapādi bhūrirudapādītyekaṃ parivartakam| idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi (me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvata iti dvitīyam| idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti bhikṣavaḥ ityādi pūrvavaditi tṛtīyam||



[tathedaṃ duḥkhasamudayamāryasatyamiti pratyekam| idaṃ duḥkhasamudayamāryasatyaṃ tatra khalvabhijñāya prahātavyamiti dvitīyam|] idaṃ duḥkhasamudayamāryasatyaṃ tatra khalvabhijñāya prahīṇamiti hītyādi tṛtīyam|



tathedaṃ duḥkhanirodhamāryasatyamiti hi pratyekam| idaṃ duḥkhanirodhamāryasatyaṃ tatra khalvabhijñāya sākṣātkartavyamiti hītyādi dvitīyam| idaṃ duḥkhanirodhamāryasatyaṃ tatra khalvabhijñāya sākṣātkṛtamiti tṛtīyam||



tatheyaṃ duḥkhamārgagāminī pratipadityāryasatyamiti pratyekam| iyaṃ duḥkhamokṣagāminī pratipadityāryasatyaṃ tatra khalvabhivijñāya bhāvayitavyamiti hi bhikṣava ityādi dvitīyam|



[idaṃ duḥkhamokṣagāminī pratipadityāryasatyaṃ tatra khalvabhijñāya bhāvitamiti tṛtīyam||]



105. tatra dānaṃ trividham| tadyathā-dharmadānam, āmiṣadānam, maitrīdānaṃ ceti||



106. śīlaṃ trividham| tadyathā- saṃbhāraśīlam, kuśalasaṃgrāhaśīlam, sattvārthakriyāśīlaṃ ceti||



107. kṣāntistrividhā| tadyathā-dharmanidhyānakṣāntiḥ, duḥkhādhivāsanākṣāntiḥ, paropakāradharmakṣāntiśceti||



108. vīryaṃ trividham| tadyathā-saṃnāhavīryam, prayogavīryam, para(ri)niṣṭhāvīryaṃ ceti||



109. dhyānaṃ trividham| tadyathā-sadoṣāpakarṣadhyānam, sukhavaihārikadhyānam, aśeṣavaibhūṣitadhyānaṃ ceti||



110. prajñā trividhā| tadyathā-śrutamayī, cintāmayī, bhāvanāmayī ceti||



111. upāyastrividhaḥ| tadyathā-sarvasattvāvabodhakaḥ, sattvārthābhāvakaḥ, kṣiprasukhābhisaṃbodhiśceti||



112. praṇidhānaṃ trividham| tadyathā-susthānaprābandhikam, sattvārthaprabandhikam, buddhakṣetrapariśodhakaṃ ceti||



113. balaṃ trividham| tadyathā-karmavyāvartakam, kleśāpakarṣakam, mānapramādādivyāvartakaṃ ceti||



114. jñānaṃ trividham| tadyathā-avikalpakam, vikalpasamabhāvabodhakam, satyārthopāyaparokṣaṃ ceti||



115. tatrāvaraṇe dve| tadyathā-kleśavaraṇam, jñeyāvaraṇaṃ ceti||



116. nairātmyaṃ dvividham| tadyathā-dharmanairātmyam, pugdalanairātmyaṃ ceti||



117. saṃbhāro dvividhaḥ| tadyathā-puṇyasaṃbhāraḥ, jñānasaṃbhāraśceti||



118. tatra ṣaṭ samādhyāvaraṇāni| tadyathā-kausīdyam, mānam, śāṭhyam, auddhatyam, anābhogaḥ, satyābhogaśceti||



119. tatra pratipattyāṣṭau prahāṇasaṃskārāḥ| tadyathā-śraddhā, buddhaḥ(ddhiḥ), vyāyāmaḥ, prasrabdhiḥ, smṛtiḥ, saṃprajanyam, cetanā, upekṣā ceti||



120. tatra catvāro dvīpāḥ| tadyathā-pūrvavidehaḥ, jambudvīpaḥ, aparagodāniḥ(nīyaḥ), uttarakurudvīpaśceti||



121. aṣṭāvuṣṇanarakāḥ| tadyathā-saṃjīvaḥ, kālasūtraḥ, saṃghātaḥ, rauravaḥ, mahārauravaḥ, tapanaḥ, pratāpanaḥ, avīciśceti||



122. aṣṭau śītanarakāḥ| tadyathā-arbudaḥ, nirarbudaḥ, aṭaṭaḥ, apapaḥ, hāhādharaḥ, utpalaḥ, padmaḥ, mahāpadmaśceti||



123. sapta pātālāni| tadyathā-dharaṇītalaḥ, acalaḥ, mahācalaḥ, āpaḥ, kāñcanaḥ, saṃjīvaḥ, narakaśceti|



124. dvau cakravālau| tadyathā-cakravālamahācakravālau ceti||



125. aṣṭāṅgaparvatāḥ| tadyathā-yugaṃdharaḥ, īśādharaḥ, khadirakaḥ, sudarśanaḥ, vinatakaḥ, aśvakarṇaḥ, nemiṃdharagiriḥ, sumeruśceti||



126. sapta sāgarāḥ| tadyathā-kṣāraḥ, kṣīraḥ, dadhi, udadhiḥ, ghṛtam, madhuḥ, surā ceti||



127. tatra ṣaṭ kāmāvacarā devāḥ| tadyathā-cāturmahārājakāyikāḥ, trāyastriṃśāḥ, tuṣitāḥ, yāmāḥ, nirmāṇaratayaḥ, paranirmitavaśavartinaśceti||



128. aṣṭādaśa rūpāvacarā devāḥ| tadyathā-brahmakāyikāḥ, brahmapurohitāḥ, brahmapārṣadyāḥ, mahābrahmāṇaḥ, parīttābhāḥ, apramāṇābhāḥ, ābhāsvarāḥ, parīttaśubhāḥ, śubhakṛtsnāḥ, anabhrakāḥ, puṇyaprasavāḥ, bṛhatphalāḥ, asaṃjñisattvāḥ, avṛhāḥ, atapāḥ, sudṛśāḥ, sudarśanāḥ, akaniṣṭhāśceti||



129. catvāro'rūpāvacarā devāḥ| ākāśānantyāyatanopagāḥ, vijñānānantyāyatanopagāḥ, ākiṃcanyāyatanopagāḥ, naivasaṃjñānāsaṃjñāyatanopagāśceti||



130. trividhā ālaṅghanāḥ| tadyathā-satyālaṅghanā, dharmālaṅghanā, anālaṅghanā ceti||



131. trividhā mahāmaitrī| tadyathā-satyālaṅgha(mba)nā, dharmalaṅgha(rmālamba)nā, anālaṅgha(mba)nā ceti||



132. trividhaṃ karma| tadyathā-dṛṣṭadharmavedanīyam, utpadyavedanīyam, aparavedanīyaṃ ceti||



133. trividhaṃ prātihāryam| tadyathā-ṛddhiprātihāryam, ādeśanāprātihāryam, anuśāsanīprātihāryaṃ ceti||



134. aṣṭāvakṣaṇāḥ| tadyathā-narakopapattiḥ, tiryagupapattiḥ, yamalokopapattiḥ, pratyantajanapadopapattiḥ, dīrghāyuṣadevopapattiḥ, indriyavikalatā, mithyādṛṣṭiḥ, cittotpādavirāgitatā ceti||



135. trividhā vikalpāḥ| tadyathā-anusmaraṇavikalpaḥ, saṃtirana(tīraṇa)vikalpaḥ, sahajavikalpaśceti||



136. catvāraḥ samādhayaḥ| tadyathā-śūraṃgamaḥ, gaganagañjaḥ vimalaprabhaḥ, siṃhavikrīḍitaśceti|



137. caturdaśāvyākṛtavastūni| tadyathā-śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataścāśāśvataśca, naiva śāśvato nāśāśvataśca| antavāllokaḥ, anantavāllokaḥ, antavāṃścānantavāllokaśca, naivāntavānnānantavāṃśca| bhavati tathāgataḥ paraṃ maraṇāt, na bhavati tathāgataḥ paraṃ maraṇāt, bhavati na ca bhavati ca tathāgataḥ paraṃ maraṇāt, naiva bhavati na bhavati tathāgataḥ paraṃ maraṇāt| sa jīvastaccharīram, anyo jīvo'nyaccharīraṃ ceti||



138. trīṇi kuśalamūlāni| tadyathā-adveṣaḥ, alobhaḥ, amohaśceti||



139. etadviparyayāntrīṇyakuśalamūlāni| tadyathā-lobhaḥ, mohaḥ, dveṣaśceti||



140. tisraḥ śikṣāḥ| tadyathā-adhicittaśikṣā, adhiśīlaśikṣā, adhiprajñāśikṣā ceti||



iti nāgārjunapādaviracito'yaṃ dharmasaṃgrahaḥ samāptaḥ||